B 101-18 Śuklāṣṭamīvratapoṣadhāvadāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 101/18
Title: Śuklāṣṭamīvratapoṣadhāvadāna
Dimensions: 31 x 16 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/594
Remarks:
Reel No. B 101-18 Inventory No. 72398
Title *Śuklāṣṭamīvratopoṣadhāvadāna
Subject Bauddhāvadāna
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged.
Size 31 x 16 cm
Folios 18
Lines per Folio 10
Foliation Numerals in both margins of the verso side.
Date of Copying [VS] 1954 pauṣakṛṣṇa daśamī ravivāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-594
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīāryyāvalokiteśvarāya oṃ namaḥ ratnatrayāyaḥ(!)
athāśoko mahīpālaḥ sadvra⟨vra⟩tācaraṇotsukāḥ(!)
upaguptaṃ guruṃ natvā bhuyaḥ(!) prāha kṛtāṃjaliḥ
bhadanta śotum(!) icchāmi vratarājam upoṣadhaṃ
tasya puṇyaṃ vidhānaṃ ca sarvathā vaktam(!) arharsi(!)<ref name="ftn1">Read: vaktum arhasi</ref>
iti pṛṣṭo nṛpeṃdreṇa satvahitārthacetasā
upagupto yatiś cāsau nṛpatiṃ tam ahāṣataḥ<ref name="ftn2">Read: abhāṣata</ref>(!)
śṛṇu rājaṃ(!) mahāvijña guruṇā me yathoditaṃ
tathāhaṃ saṃpravakṣyāmi vratarājam upoṣadhaṃ
purā sau bhagavān buddhaḥ sarvajñaḥ śākye keśalī
kavilākhye pure ramye nyagrodhānāmakāśrame
aṣṭāṃṅga(!)guṇasaṃpannajalaiḥ padmotpalādibhiḥ
pakṣigaṇaiś ca purṇāyāḥ(!)puṣkariṇyās taṭe śubhe
nānāpuṣpaphalopetapādapaiḥ salamuṅkṛte(!)<ref name="ftn3">Read: samalaṅkṛte</ref>
(fol.1v1-6 )
End
nāsti tulyo mahārājaḥ sarvarājaguṇālaya(!)
na tyaktā hi tadā cāpi lokeśasya vratottamaṃ
tena puṇyena te (tamya) sarvatra sukha(!) bhūyate
cakravartipada(!) prāpya vratarājaprasādataḥ
†sukhāvati† ca jāyante sapureś(!)ca dvijottamaḥ
pratiśrutya sa vāśiṣṭa(!) bhagavanto(!) vacanaṃ mudā
muner pādau namas kṛtvā svakṣatre ca samāgamaṃ(!)
devāsuramanuṣyaiś ca praṇamaty(ājagmur) mudā
devā nāgāpsaromakṣā(!) kinnarāś ca mahoragāḥ
gaṃdharvā garuḍā(!) caiva svasvakṣatrapratyudgatāḥ
prayapū(!) bhagavān nātha(!) svavihāramanorame
saṃghena ca mahā sārddhaṃ harṣotphulitalocanaṃ
(fol.17v7-18r2 )
Colophon
iti śrīmadāryyāvalokiteśvarasya sugatavāsiṣṭasaṃvāde sānuma(la)jaḍoṣaniṇayā nāma śuklāṣṭami(!)vratapoṣadhāvadānaṃ(!) samāptaṃ śubham
iti samvat 1954 sāla miti pauṣakṛṣṇa 10 roja 1 śubham ❁
(fol.18r2-4)
Microfilm Details
Reel No. B 101/18
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-02-2004
Bibliography
<references/>