B 101-18 Śuklāṣṭamīvratapoṣadhāvadāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/18
Title: Śuklāṣṭamīvratapoṣadhāvadāna
Dimensions: 31 x 16 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/594
Remarks:


Reel No. B 101-18 Inventory No. 72398

Title *Śuklāṣṭamīvratopoṣadhāvadāna

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 31 x 16 cm

Folios 18

Lines per Folio 10

Foliation Numerals in both margins of the verso side.

Date of Copying [VS] 1954 pauṣakṛṣṇa daśamī ravivāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-594

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīāryyāvalokiteśvarāya oṃ namaḥ ratnatrayāyaḥ(!)

athāśoko mahīpālaḥ sadvra⟨vra⟩tācaraṇotsukāḥ(!)

upaguptaṃ guruṃ natvā bhuyaḥ(!) prāha kṛtāṃjaliḥ

bhadanta śotum(!) icchāmi vratarājam upoṣadhaṃ

tasya puṇyaṃ vidhānaṃ ca sarvathā vaktam(!) arharsi(!)<ref name="ftn1">Read: vaktum arhasi</ref>

iti pṛṣṭo nṛpeṃdreṇa satvahitārthacetasā

upagupto yatiś cāsau nṛpatiṃ tam ahāṣataḥ<ref name="ftn2">Read: abhāṣata</ref>(!)

śṛṇu rājaṃ(!) mahāvijña guruṇā me yathoditaṃ

tathāhaṃ saṃpravakṣyāmi vratarājam upoṣadhaṃ

purā sau bhagavān buddhaḥ sarvajñaḥ śākye keśalī

kavilākhye pure ramye nyagrodhānāmakāśrame

aṣṭāṃṅga(!)guṇasaṃpannajalaiḥ padmotpalādibhiḥ

pakṣigaṇaiś ca purṇāyāḥ(!)puṣkariṇyās taṭe śubhe

nānāpuṣpaphalopetapādapaiḥ salamuṅkṛte(!)<ref name="ftn3">Read: samalaṅkṛte</ref>

(fol.1v1-6 )

End

nāsti tulyo mahārājaḥ sarvarājaguṇālaya(!)

na tyaktā hi tadā cāpi lokeśasya vratottamaṃ

tena puṇyena te (tamya) sarvatra sukha(!) bhūyate

cakravartipada(!) prāpya vratarājaprasādataḥ

†sukhāvati† ca jāyante sapureś(!)ca dvijottamaḥ

pratiśrutya sa vāśiṣṭa(!) bhagavanto(!) vacanaṃ mudā

muner pādau namas kṛtvā svakṣatre ca samāgamaṃ(!)

devāsuramanuṣyaiś ca praṇamaty(ājagmur) mudā

devā nāgāpsaromakṣā(!) kinnarāś ca mahoragāḥ

gaṃdharvā garuḍā(!) caiva svasvakṣatrapratyudgatāḥ

prayapū(!) bhagavān nātha(!) svavihāramanorame

saṃghena ca mahā sārddhaṃ harṣotphulitalocanaṃ

(fol.17v7-18r2 )

Colophon

iti śrīmadāryyāvalokiteśvarasya sugatavāsiṣṭasaṃvāde sānuma(la)jaḍoṣaniṇayā nāma śuklāṣṭami(!)vratapoṣadhāvadānaṃ(!) samāptaṃ śubham

iti samvat 1954 sāla miti pauṣakṛṣṇa 10 roja 1 śubham ❁

(fol.18r2-4)

Microfilm Details

Reel No. B 101/18

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-02-2004

Bibliography


<references/>